Declension table of ?naivāsika

Deva

NeuterSingularDualPlural
Nominativenaivāsikam naivāsike naivāsikāni
Vocativenaivāsika naivāsike naivāsikāni
Accusativenaivāsikam naivāsike naivāsikāni
Instrumentalnaivāsikena naivāsikābhyām naivāsikaiḥ
Dativenaivāsikāya naivāsikābhyām naivāsikebhyaḥ
Ablativenaivāsikāt naivāsikābhyām naivāsikebhyaḥ
Genitivenaivāsikasya naivāsikayoḥ naivāsikānām
Locativenaivāsike naivāsikayoḥ naivāsikeṣu

Compound naivāsika -

Adverb -naivāsikam -naivāsikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria