Declension table of ?naityaka

Deva

NeuterSingularDualPlural
Nominativenaityakam naityake naityakāni
Vocativenaityaka naityake naityakāni
Accusativenaityakam naityake naityakāni
Instrumentalnaityakena naityakābhyām naityakaiḥ
Dativenaityakāya naityakābhyām naityakebhyaḥ
Ablativenaityakāt naityakābhyām naityakebhyaḥ
Genitivenaityakasya naityakayoḥ naityakānām
Locativenaityake naityakayoḥ naityakeṣu

Compound naityaka -

Adverb -naityakam -naityakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria