Declension table of ?naitya

Deva

NeuterSingularDualPlural
Nominativenaityam naitye naityāni
Vocativenaitya naitye naityāni
Accusativenaityam naitye naityāni
Instrumentalnaityena naityābhyām naityaiḥ
Dativenaityāya naityābhyām naityebhyaḥ
Ablativenaityāt naityābhyām naityebhyaḥ
Genitivenaityasya naityayoḥ naityānām
Locativenaitye naityayoḥ naityeṣu

Compound naitya -

Adverb -naityam -naityāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria