Declension table of ?naitala

Deva

MasculineSingularDualPlural
Nominativenaitalaḥ naitalau naitalāḥ
Vocativenaitala naitalau naitalāḥ
Accusativenaitalam naitalau naitalān
Instrumentalnaitalena naitalābhyām naitalaiḥ naitalebhiḥ
Dativenaitalāya naitalābhyām naitalebhyaḥ
Ablativenaitalāt naitalābhyām naitalebhyaḥ
Genitivenaitalasya naitalayoḥ naitalānām
Locativenaitale naitalayoḥ naitaleṣu

Compound naitala -

Adverb -naitalam -naitalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria