Declension table of ?nairyāṇikatā

Deva

FeminineSingularDualPlural
Nominativenairyāṇikatā nairyāṇikate nairyāṇikatāḥ
Vocativenairyāṇikate nairyāṇikate nairyāṇikatāḥ
Accusativenairyāṇikatām nairyāṇikate nairyāṇikatāḥ
Instrumentalnairyāṇikatayā nairyāṇikatābhyām nairyāṇikatābhiḥ
Dativenairyāṇikatāyai nairyāṇikatābhyām nairyāṇikatābhyaḥ
Ablativenairyāṇikatāyāḥ nairyāṇikatābhyām nairyāṇikatābhyaḥ
Genitivenairyāṇikatāyāḥ nairyāṇikatayoḥ nairyāṇikatānām
Locativenairyāṇikatāyām nairyāṇikatayoḥ nairyāṇikatāsu

Adverb -nairyāṇikatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria