Declension table of ?nairvedhikaprajña

Deva

NeuterSingularDualPlural
Nominativenairvedhikaprajñam nairvedhikaprajñe nairvedhikaprajñāni
Vocativenairvedhikaprajña nairvedhikaprajñe nairvedhikaprajñāni
Accusativenairvedhikaprajñam nairvedhikaprajñe nairvedhikaprajñāni
Instrumentalnairvedhikaprajñena nairvedhikaprajñābhyām nairvedhikaprajñaiḥ
Dativenairvedhikaprajñāya nairvedhikaprajñābhyām nairvedhikaprajñebhyaḥ
Ablativenairvedhikaprajñāt nairvedhikaprajñābhyām nairvedhikaprajñebhyaḥ
Genitivenairvedhikaprajñasya nairvedhikaprajñayoḥ nairvedhikaprajñānām
Locativenairvedhikaprajñe nairvedhikaprajñayoḥ nairvedhikaprajñeṣu

Compound nairvedhikaprajña -

Adverb -nairvedhikaprajñam -nairvedhikaprajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria