Declension table of ?nairvedhikaprajña

Deva

MasculineSingularDualPlural
Nominativenairvedhikaprajñaḥ nairvedhikaprajñau nairvedhikaprajñāḥ
Vocativenairvedhikaprajña nairvedhikaprajñau nairvedhikaprajñāḥ
Accusativenairvedhikaprajñam nairvedhikaprajñau nairvedhikaprajñān
Instrumentalnairvedhikaprajñena nairvedhikaprajñābhyām nairvedhikaprajñaiḥ nairvedhikaprajñebhiḥ
Dativenairvedhikaprajñāya nairvedhikaprajñābhyām nairvedhikaprajñebhyaḥ
Ablativenairvedhikaprajñāt nairvedhikaprajñābhyām nairvedhikaprajñebhyaḥ
Genitivenairvedhikaprajñasya nairvedhikaprajñayoḥ nairvedhikaprajñānām
Locativenairvedhikaprajñe nairvedhikaprajñayoḥ nairvedhikaprajñeṣu

Compound nairvedhikaprajña -

Adverb -nairvedhikaprajñam -nairvedhikaprajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria