Declension table of ?nairvedhikā

Deva

FeminineSingularDualPlural
Nominativenairvedhikā nairvedhike nairvedhikāḥ
Vocativenairvedhike nairvedhike nairvedhikāḥ
Accusativenairvedhikām nairvedhike nairvedhikāḥ
Instrumentalnairvedhikayā nairvedhikābhyām nairvedhikābhiḥ
Dativenairvedhikāyai nairvedhikābhyām nairvedhikābhyaḥ
Ablativenairvedhikāyāḥ nairvedhikābhyām nairvedhikābhyaḥ
Genitivenairvedhikāyāḥ nairvedhikayoḥ nairvedhikānām
Locativenairvedhikāyām nairvedhikayoḥ nairvedhikāsu

Adverb -nairvedhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria