Declension table of ?nairvāhikā

Deva

FeminineSingularDualPlural
Nominativenairvāhikā nairvāhike nairvāhikāḥ
Vocativenairvāhike nairvāhike nairvāhikāḥ
Accusativenairvāhikām nairvāhike nairvāhikāḥ
Instrumentalnairvāhikayā nairvāhikābhyām nairvāhikābhiḥ
Dativenairvāhikāyai nairvāhikābhyām nairvāhikābhyaḥ
Ablativenairvāhikāyāḥ nairvāhikābhyām nairvāhikābhyaḥ
Genitivenairvāhikāyāḥ nairvāhikayoḥ nairvāhikāṇām
Locativenairvāhikāyām nairvāhikayoḥ nairvāhikāsu

Adverb -nairvāhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria