Declension table of ?nairvāhika

Deva

NeuterSingularDualPlural
Nominativenairvāhikam nairvāhike nairvāhikāṇi
Vocativenairvāhika nairvāhike nairvāhikāṇi
Accusativenairvāhikam nairvāhike nairvāhikāṇi
Instrumentalnairvāhikeṇa nairvāhikābhyām nairvāhikaiḥ
Dativenairvāhikāya nairvāhikābhyām nairvāhikebhyaḥ
Ablativenairvāhikāt nairvāhikābhyām nairvāhikebhyaḥ
Genitivenairvāhikasya nairvāhikayoḥ nairvāhikāṇām
Locativenairvāhike nairvāhikayoḥ nairvāhikeṣu

Compound nairvāhika -

Adverb -nairvāhikam -nairvāhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria