Declension table of ?nairvāhika

Deva

MasculineSingularDualPlural
Nominativenairvāhikaḥ nairvāhikau nairvāhikāḥ
Vocativenairvāhika nairvāhikau nairvāhikāḥ
Accusativenairvāhikam nairvāhikau nairvāhikān
Instrumentalnairvāhikeṇa nairvāhikābhyām nairvāhikaiḥ nairvāhikebhiḥ
Dativenairvāhikāya nairvāhikābhyām nairvāhikebhyaḥ
Ablativenairvāhikāt nairvāhikābhyām nairvāhikebhyaḥ
Genitivenairvāhikasya nairvāhikayoḥ nairvāhikāṇām
Locativenairvāhike nairvāhikayoḥ nairvāhikeṣu

Compound nairvāhika -

Adverb -nairvāhikam -nairvāhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria