Declension table of ?nairvāṇikī

Deva

FeminineSingularDualPlural
Nominativenairvāṇikī nairvāṇikyau nairvāṇikyaḥ
Vocativenairvāṇiki nairvāṇikyau nairvāṇikyaḥ
Accusativenairvāṇikīm nairvāṇikyau nairvāṇikīḥ
Instrumentalnairvāṇikyā nairvāṇikībhyām nairvāṇikībhiḥ
Dativenairvāṇikyai nairvāṇikībhyām nairvāṇikībhyaḥ
Ablativenairvāṇikyāḥ nairvāṇikībhyām nairvāṇikībhyaḥ
Genitivenairvāṇikyāḥ nairvāṇikyoḥ nairvāṇikīnām
Locativenairvāṇikyām nairvāṇikyoḥ nairvāṇikīṣu

Compound nairvāṇiki - nairvāṇikī -

Adverb -nairvāṇiki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria