Declension table of ?nairvāṇikamārgāvataraṇa

Deva

NeuterSingularDualPlural
Nominativenairvāṇikamārgāvataraṇam nairvāṇikamārgāvataraṇe nairvāṇikamārgāvataraṇāni
Vocativenairvāṇikamārgāvataraṇa nairvāṇikamārgāvataraṇe nairvāṇikamārgāvataraṇāni
Accusativenairvāṇikamārgāvataraṇam nairvāṇikamārgāvataraṇe nairvāṇikamārgāvataraṇāni
Instrumentalnairvāṇikamārgāvataraṇena nairvāṇikamārgāvataraṇābhyām nairvāṇikamārgāvataraṇaiḥ
Dativenairvāṇikamārgāvataraṇāya nairvāṇikamārgāvataraṇābhyām nairvāṇikamārgāvataraṇebhyaḥ
Ablativenairvāṇikamārgāvataraṇāt nairvāṇikamārgāvataraṇābhyām nairvāṇikamārgāvataraṇebhyaḥ
Genitivenairvāṇikamārgāvataraṇasya nairvāṇikamārgāvataraṇayoḥ nairvāṇikamārgāvataraṇānām
Locativenairvāṇikamārgāvataraṇe nairvāṇikamārgāvataraṇayoḥ nairvāṇikamārgāvataraṇeṣu

Compound nairvāṇikamārgāvataraṇa -

Adverb -nairvāṇikamārgāvataraṇam -nairvāṇikamārgāvataraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria