Declension table of ?nairūhika

Deva

NeuterSingularDualPlural
Nominativenairūhikam nairūhike nairūhikāṇi
Vocativenairūhika nairūhike nairūhikāṇi
Accusativenairūhikam nairūhike nairūhikāṇi
Instrumentalnairūhikeṇa nairūhikābhyām nairūhikaiḥ
Dativenairūhikāya nairūhikābhyām nairūhikebhyaḥ
Ablativenairūhikāt nairūhikābhyām nairūhikebhyaḥ
Genitivenairūhikasya nairūhikayoḥ nairūhikāṇām
Locativenairūhike nairūhikayoḥ nairūhikeṣu

Compound nairūhika -

Adverb -nairūhikam -nairūhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria