Declension table of ?nairgranthya

Deva

NeuterSingularDualPlural
Nominativenairgranthyam nairgranthye nairgranthyāni
Vocativenairgranthya nairgranthye nairgranthyāni
Accusativenairgranthyam nairgranthye nairgranthyāni
Instrumentalnairgranthyena nairgranthyābhyām nairgranthyaiḥ
Dativenairgranthyāya nairgranthyābhyām nairgranthyebhyaḥ
Ablativenairgranthyāt nairgranthyābhyām nairgranthyebhyaḥ
Genitivenairgranthyasya nairgranthyayoḥ nairgranthyānām
Locativenairgranthye nairgranthyayoḥ nairgranthyeṣu

Compound nairgranthya -

Adverb -nairgranthyam -nairgranthyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria