Declension table of ?nairghṛṇya

Deva

NeuterSingularDualPlural
Nominativenairghṛṇyam nairghṛṇye nairghṛṇyāni
Vocativenairghṛṇya nairghṛṇye nairghṛṇyāni
Accusativenairghṛṇyam nairghṛṇye nairghṛṇyāni
Instrumentalnairghṛṇyena nairghṛṇyābhyām nairghṛṇyaiḥ
Dativenairghṛṇyāya nairghṛṇyābhyām nairghṛṇyebhyaḥ
Ablativenairghṛṇyāt nairghṛṇyābhyām nairghṛṇyebhyaḥ
Genitivenairghṛṇyasya nairghṛṇyayoḥ nairghṛṇyānām
Locativenairghṛṇye nairghṛṇyayoḥ nairghṛṇyeṣu

Compound nairghṛṇya -

Adverb -nairghṛṇyam -nairghṛṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria