Declension table of ?nairapekṣya

Deva

NeuterSingularDualPlural
Nominativenairapekṣyam nairapekṣye nairapekṣyāṇi
Vocativenairapekṣya nairapekṣye nairapekṣyāṇi
Accusativenairapekṣyam nairapekṣye nairapekṣyāṇi
Instrumentalnairapekṣyeṇa nairapekṣyābhyām nairapekṣyaiḥ
Dativenairapekṣyāya nairapekṣyābhyām nairapekṣyebhyaḥ
Ablativenairapekṣyāt nairapekṣyābhyām nairapekṣyebhyaḥ
Genitivenairapekṣyasya nairapekṣyayoḥ nairapekṣyāṇām
Locativenairapekṣye nairapekṣyayoḥ nairapekṣyeṣu

Compound nairapekṣya -

Adverb -nairapekṣyam -nairapekṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria