Declension table of ?nairapekṣa

Deva

NeuterSingularDualPlural
Nominativenairapekṣam nairapekṣe nairapekṣāṇi
Vocativenairapekṣa nairapekṣe nairapekṣāṇi
Accusativenairapekṣam nairapekṣe nairapekṣāṇi
Instrumentalnairapekṣeṇa nairapekṣābhyām nairapekṣaiḥ
Dativenairapekṣāya nairapekṣābhyām nairapekṣebhyaḥ
Ablativenairapekṣāt nairapekṣābhyām nairapekṣebhyaḥ
Genitivenairapekṣasya nairapekṣayoḥ nairapekṣāṇām
Locativenairapekṣe nairapekṣayoḥ nairapekṣeṣu

Compound nairapekṣa -

Adverb -nairapekṣam -nairapekṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria