Declension table of ?nairapekṣa

Deva

MasculineSingularDualPlural
Nominativenairapekṣaḥ nairapekṣau nairapekṣāḥ
Vocativenairapekṣa nairapekṣau nairapekṣāḥ
Accusativenairapekṣam nairapekṣau nairapekṣān
Instrumentalnairapekṣeṇa nairapekṣābhyām nairapekṣaiḥ nairapekṣebhiḥ
Dativenairapekṣāya nairapekṣābhyām nairapekṣebhyaḥ
Ablativenairapekṣāt nairapekṣābhyām nairapekṣebhyaḥ
Genitivenairapekṣasya nairapekṣayoḥ nairapekṣāṇām
Locativenairapekṣe nairapekṣayoḥ nairapekṣeṣu

Compound nairapekṣa -

Adverb -nairapekṣam -nairapekṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria