Declension table of ?nairātma

Deva

NeuterSingularDualPlural
Nominativenairātmam nairātme nairātmāni
Vocativenairātma nairātme nairātmāni
Accusativenairātmam nairātme nairātmāni
Instrumentalnairātmena nairātmābhyām nairātmaiḥ
Dativenairātmāya nairātmābhyām nairātmebhyaḥ
Ablativenairātmāt nairātmābhyām nairātmebhyaḥ
Genitivenairātmasya nairātmayoḥ nairātmānām
Locativenairātme nairātmayoḥ nairātmeṣu

Compound nairātma -

Adverb -nairātmam -nairātmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria