Declension table of ?nairṛtarāja

Deva

MasculineSingularDualPlural
Nominativenairṛtarājaḥ nairṛtarājau nairṛtarājāḥ
Vocativenairṛtarāja nairṛtarājau nairṛtarājāḥ
Accusativenairṛtarājam nairṛtarājau nairṛtarājān
Instrumentalnairṛtarājena nairṛtarājābhyām nairṛtarājaiḥ nairṛtarājebhiḥ
Dativenairṛtarājāya nairṛtarājābhyām nairṛtarājebhyaḥ
Ablativenairṛtarājāt nairṛtarājābhyām nairṛtarājebhyaḥ
Genitivenairṛtarājasya nairṛtarājayoḥ nairṛtarājānām
Locativenairṛtarāje nairṛtarājayoḥ nairṛtarājeṣu

Compound nairṛtarāja -

Adverb -nairṛtarājam -nairṛtarājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria