Declension table of nairṛta

Deva

NeuterSingularDualPlural
Nominativenairṛtam nairṛte nairṛtāni
Vocativenairṛta nairṛte nairṛtāni
Accusativenairṛtam nairṛte nairṛtāni
Instrumentalnairṛtena nairṛtābhyām nairṛtaiḥ
Dativenairṛtāya nairṛtābhyām nairṛtebhyaḥ
Ablativenairṛtāt nairṛtābhyām nairṛtebhyaḥ
Genitivenairṛtasya nairṛtayoḥ nairṛtānām
Locativenairṛte nairṛtayoḥ nairṛteṣu

Compound nairṛta -

Adverb -nairṛtam -nairṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria