Declension table of ?naipātika

Deva

MasculineSingularDualPlural
Nominativenaipātikaḥ naipātikau naipātikāḥ
Vocativenaipātika naipātikau naipātikāḥ
Accusativenaipātikam naipātikau naipātikān
Instrumentalnaipātikena naipātikābhyām naipātikaiḥ naipātikebhiḥ
Dativenaipātikāya naipātikābhyām naipātikebhyaḥ
Ablativenaipātikāt naipātikābhyām naipātikebhyaḥ
Genitivenaipātikasya naipātikayoḥ naipātikānām
Locativenaipātike naipātikayoḥ naipātikeṣu

Compound naipātika -

Adverb -naipātikam -naipātikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria