Declension table of ?naipālīyadevatākalyāṇapañcaviṃśatikā

Deva

FeminineSingularDualPlural
Nominativenaipālīyadevatākalyāṇapañcaviṃśatikā naipālīyadevatākalyāṇapañcaviṃśatike naipālīyadevatākalyāṇapañcaviṃśatikāḥ
Vocativenaipālīyadevatākalyāṇapañcaviṃśatike naipālīyadevatākalyāṇapañcaviṃśatike naipālīyadevatākalyāṇapañcaviṃśatikāḥ
Accusativenaipālīyadevatākalyāṇapañcaviṃśatikām naipālīyadevatākalyāṇapañcaviṃśatike naipālīyadevatākalyāṇapañcaviṃśatikāḥ
Instrumentalnaipālīyadevatākalyāṇapañcaviṃśatikayā naipālīyadevatākalyāṇapañcaviṃśatikābhyām naipālīyadevatākalyāṇapañcaviṃśatikābhiḥ
Dativenaipālīyadevatākalyāṇapañcaviṃśatikāyai naipālīyadevatākalyāṇapañcaviṃśatikābhyām naipālīyadevatākalyāṇapañcaviṃśatikābhyaḥ
Ablativenaipālīyadevatākalyāṇapañcaviṃśatikāyāḥ naipālīyadevatākalyāṇapañcaviṃśatikābhyām naipālīyadevatākalyāṇapañcaviṃśatikābhyaḥ
Genitivenaipālīyadevatākalyāṇapañcaviṃśatikāyāḥ naipālīyadevatākalyāṇapañcaviṃśatikayoḥ naipālīyadevatākalyāṇapañcaviṃśatikānām
Locativenaipālīyadevatākalyāṇapañcaviṃśatikāyām naipālīyadevatākalyāṇapañcaviṃśatikayoḥ naipālīyadevatākalyāṇapañcaviṃśatikāsu

Adverb -naipālīyadevatākalyāṇapañcaviṃśatikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria