Declension table of ?naipālīyadevatā

Deva

FeminineSingularDualPlural
Nominativenaipālīyadevatā naipālīyadevate naipālīyadevatāḥ
Vocativenaipālīyadevate naipālīyadevate naipālīyadevatāḥ
Accusativenaipālīyadevatām naipālīyadevate naipālīyadevatāḥ
Instrumentalnaipālīyadevatayā naipālīyadevatābhyām naipālīyadevatābhiḥ
Dativenaipālīyadevatāyai naipālīyadevatābhyām naipālīyadevatābhyaḥ
Ablativenaipālīyadevatāyāḥ naipālīyadevatābhyām naipālīyadevatābhyaḥ
Genitivenaipālīyadevatāyāḥ naipālīyadevatayoḥ naipālīyadevatānām
Locativenaipālīyadevatāyām naipālīyadevatayoḥ naipālīyadevatāsu

Adverb -naipālīyadevatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria