Declension table of ?naimiśri

Deva

MasculineSingularDualPlural
Nominativenaimiśriḥ naimiśrī naimiśrayaḥ
Vocativenaimiśre naimiśrī naimiśrayaḥ
Accusativenaimiśrim naimiśrī naimiśrīn
Instrumentalnaimiśriṇā naimiśribhyām naimiśribhiḥ
Dativenaimiśraye naimiśribhyām naimiśribhyaḥ
Ablativenaimiśreḥ naimiśribhyām naimiśribhyaḥ
Genitivenaimiśreḥ naimiśryoḥ naimiśrīṇām
Locativenaimiśrau naimiśryoḥ naimiśriṣu

Compound naimiśri -

Adverb -naimiśri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria