Declension table of ?naimiṣīya

Deva

MasculineSingularDualPlural
Nominativenaimiṣīyaḥ naimiṣīyau naimiṣīyāḥ
Vocativenaimiṣīya naimiṣīyau naimiṣīyāḥ
Accusativenaimiṣīyam naimiṣīyau naimiṣīyān
Instrumentalnaimiṣīyeṇa naimiṣīyābhyām naimiṣīyaiḥ naimiṣīyebhiḥ
Dativenaimiṣīyāya naimiṣīyābhyām naimiṣīyebhyaḥ
Ablativenaimiṣīyāt naimiṣīyābhyām naimiṣīyebhyaḥ
Genitivenaimiṣīyasya naimiṣīyayoḥ naimiṣīyāṇām
Locativenaimiṣīye naimiṣīyayoḥ naimiṣīyeṣu

Compound naimiṣīya -

Adverb -naimiṣīyam -naimiṣīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria