Declension table of ?naimiṣi

Deva

MasculineSingularDualPlural
Nominativenaimiṣiḥ naimiṣī naimiṣayaḥ
Vocativenaimiṣe naimiṣī naimiṣayaḥ
Accusativenaimiṣim naimiṣī naimiṣīn
Instrumentalnaimiṣiṇā naimiṣibhyām naimiṣibhiḥ
Dativenaimiṣaye naimiṣibhyām naimiṣibhyaḥ
Ablativenaimiṣeḥ naimiṣibhyām naimiṣibhyaḥ
Genitivenaimiṣeḥ naimiṣyoḥ naimiṣīṇām
Locativenaimiṣau naimiṣyoḥ naimiṣiṣu

Compound naimiṣi -

Adverb -naimiṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria