Declension table of ?naimiṣeya

Deva

MasculineSingularDualPlural
Nominativenaimiṣeyaḥ naimiṣeyau naimiṣeyāḥ
Vocativenaimiṣeya naimiṣeyau naimiṣeyāḥ
Accusativenaimiṣeyam naimiṣeyau naimiṣeyān
Instrumentalnaimiṣeyeṇa naimiṣeyābhyām naimiṣeyaiḥ naimiṣeyebhiḥ
Dativenaimiṣeyāya naimiṣeyābhyām naimiṣeyebhyaḥ
Ablativenaimiṣeyāt naimiṣeyābhyām naimiṣeyebhyaḥ
Genitivenaimiṣeyasya naimiṣeyayoḥ naimiṣeyāṇām
Locativenaimiṣeye naimiṣeyayoḥ naimiṣeyeṣu

Compound naimiṣeya -

Adverb -naimiṣeyam -naimiṣeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria