Declension table of ?naimiṣakānana

Deva

NeuterSingularDualPlural
Nominativenaimiṣakānanam naimiṣakānane naimiṣakānanāni
Vocativenaimiṣakānana naimiṣakānane naimiṣakānanāni
Accusativenaimiṣakānanam naimiṣakānane naimiṣakānanāni
Instrumentalnaimiṣakānanena naimiṣakānanābhyām naimiṣakānanaiḥ
Dativenaimiṣakānanāya naimiṣakānanābhyām naimiṣakānanebhyaḥ
Ablativenaimiṣakānanāt naimiṣakānanābhyām naimiṣakānanebhyaḥ
Genitivenaimiṣakānanasya naimiṣakānanayoḥ naimiṣakānanānām
Locativenaimiṣakānane naimiṣakānanayoḥ naimiṣakānaneṣu

Compound naimiṣakānana -

Adverb -naimiṣakānanam -naimiṣakānanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria