Declension table of ?naimiṣāyanā

Deva

FeminineSingularDualPlural
Nominativenaimiṣāyanā naimiṣāyane naimiṣāyanāḥ
Vocativenaimiṣāyane naimiṣāyane naimiṣāyanāḥ
Accusativenaimiṣāyanām naimiṣāyane naimiṣāyanāḥ
Instrumentalnaimiṣāyanayā naimiṣāyanābhyām naimiṣāyanābhiḥ
Dativenaimiṣāyanāyai naimiṣāyanābhyām naimiṣāyanābhyaḥ
Ablativenaimiṣāyanāyāḥ naimiṣāyanābhyām naimiṣāyanābhyaḥ
Genitivenaimiṣāyanāyāḥ naimiṣāyanayoḥ naimiṣāyanānām
Locativenaimiṣāyanāyām naimiṣāyanayoḥ naimiṣāyanāsu

Adverb -naimiṣāyanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria