Declension table of ?naimantraṇaka

Deva

NeuterSingularDualPlural
Nominativenaimantraṇakam naimantraṇake naimantraṇakāni
Vocativenaimantraṇaka naimantraṇake naimantraṇakāni
Accusativenaimantraṇakam naimantraṇake naimantraṇakāni
Instrumentalnaimantraṇakena naimantraṇakābhyām naimantraṇakaiḥ
Dativenaimantraṇakāya naimantraṇakābhyām naimantraṇakebhyaḥ
Ablativenaimantraṇakāt naimantraṇakābhyām naimantraṇakebhyaḥ
Genitivenaimantraṇakasya naimantraṇakayoḥ naimantraṇakānām
Locativenaimantraṇake naimantraṇakayoḥ naimantraṇakeṣu

Compound naimantraṇaka -

Adverb -naimantraṇakam -naimantraṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria