Declension table of ?nailakaṇṭhi

Deva

MasculineSingularDualPlural
Nominativenailakaṇṭhiḥ nailakaṇṭhī nailakaṇṭhayaḥ
Vocativenailakaṇṭhe nailakaṇṭhī nailakaṇṭhayaḥ
Accusativenailakaṇṭhim nailakaṇṭhī nailakaṇṭhīn
Instrumentalnailakaṇṭhinā nailakaṇṭhibhyām nailakaṇṭhibhiḥ
Dativenailakaṇṭhaye nailakaṇṭhibhyām nailakaṇṭhibhyaḥ
Ablativenailakaṇṭheḥ nailakaṇṭhibhyām nailakaṇṭhibhyaḥ
Genitivenailakaṇṭheḥ nailakaṇṭhyoḥ nailakaṇṭhīnām
Locativenailakaṇṭhau nailakaṇṭhyoḥ nailakaṇṭhiṣu

Compound nailakaṇṭhi -

Adverb -nailakaṇṭhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria