Declension table of ?naikaśastramayī

Deva

FeminineSingularDualPlural
Nominativenaikaśastramayī naikaśastramayyau naikaśastramayyaḥ
Vocativenaikaśastramayi naikaśastramayyau naikaśastramayyaḥ
Accusativenaikaśastramayīm naikaśastramayyau naikaśastramayīḥ
Instrumentalnaikaśastramayyā naikaśastramayībhyām naikaśastramayībhiḥ
Dativenaikaśastramayyai naikaśastramayībhyām naikaśastramayībhyaḥ
Ablativenaikaśastramayyāḥ naikaśastramayībhyām naikaśastramayībhyaḥ
Genitivenaikaśastramayyāḥ naikaśastramayyoḥ naikaśastramayīṇām
Locativenaikaśastramayyām naikaśastramayyoḥ naikaśastramayīṣu

Compound naikaśastramayi - naikaśastramayī -

Adverb -naikaśastramayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria