Declension table of ?naikaśastramaya

Deva

NeuterSingularDualPlural
Nominativenaikaśastramayam naikaśastramaye naikaśastramayāṇi
Vocativenaikaśastramaya naikaśastramaye naikaśastramayāṇi
Accusativenaikaśastramayam naikaśastramaye naikaśastramayāṇi
Instrumentalnaikaśastramayeṇa naikaśastramayābhyām naikaśastramayaiḥ
Dativenaikaśastramayāya naikaśastramayābhyām naikaśastramayebhyaḥ
Ablativenaikaśastramayāt naikaśastramayābhyām naikaśastramayebhyaḥ
Genitivenaikaśastramayasya naikaśastramayayoḥ naikaśastramayāṇām
Locativenaikaśastramaye naikaśastramayayoḥ naikaśastramayeṣu

Compound naikaśastramaya -

Adverb -naikaśastramayam -naikaśastramayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria