Declension table of ?naikavikalpa

Deva

MasculineSingularDualPlural
Nominativenaikavikalpaḥ naikavikalpau naikavikalpāḥ
Vocativenaikavikalpa naikavikalpau naikavikalpāḥ
Accusativenaikavikalpam naikavikalpau naikavikalpān
Instrumentalnaikavikalpena naikavikalpābhyām naikavikalpaiḥ naikavikalpebhiḥ
Dativenaikavikalpāya naikavikalpābhyām naikavikalpebhyaḥ
Ablativenaikavikalpāt naikavikalpābhyām naikavikalpebhyaḥ
Genitivenaikavikalpasya naikavikalpayoḥ naikavikalpānām
Locativenaikavikalpe naikavikalpayoḥ naikavikalpeṣu

Compound naikavikalpa -

Adverb -naikavikalpam -naikavikalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria