Declension table of ?naikapṛṣṭha

Deva

MasculineSingularDualPlural
Nominativenaikapṛṣṭhaḥ naikapṛṣṭhau naikapṛṣṭhāḥ
Vocativenaikapṛṣṭha naikapṛṣṭhau naikapṛṣṭhāḥ
Accusativenaikapṛṣṭham naikapṛṣṭhau naikapṛṣṭhān
Instrumentalnaikapṛṣṭhena naikapṛṣṭhābhyām naikapṛṣṭhaiḥ naikapṛṣṭhebhiḥ
Dativenaikapṛṣṭhāya naikapṛṣṭhābhyām naikapṛṣṭhebhyaḥ
Ablativenaikapṛṣṭhāt naikapṛṣṭhābhyām naikapṛṣṭhebhyaḥ
Genitivenaikapṛṣṭhasya naikapṛṣṭhayoḥ naikapṛṣṭhānām
Locativenaikapṛṣṭhe naikapṛṣṭhayoḥ naikapṛṣṭheṣu

Compound naikapṛṣṭha -

Adverb -naikapṛṣṭham -naikapṛṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria