Declension table of ?naikadravyoccayavat

Deva

NeuterSingularDualPlural
Nominativenaikadravyoccayavat naikadravyoccayavantī naikadravyoccayavatī naikadravyoccayavanti
Vocativenaikadravyoccayavat naikadravyoccayavantī naikadravyoccayavatī naikadravyoccayavanti
Accusativenaikadravyoccayavat naikadravyoccayavantī naikadravyoccayavatī naikadravyoccayavanti
Instrumentalnaikadravyoccayavatā naikadravyoccayavadbhyām naikadravyoccayavadbhiḥ
Dativenaikadravyoccayavate naikadravyoccayavadbhyām naikadravyoccayavadbhyaḥ
Ablativenaikadravyoccayavataḥ naikadravyoccayavadbhyām naikadravyoccayavadbhyaḥ
Genitivenaikadravyoccayavataḥ naikadravyoccayavatoḥ naikadravyoccayavatām
Locativenaikadravyoccayavati naikadravyoccayavatoḥ naikadravyoccayavatsu

Adverb -naikadravyoccayavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria