Declension table of ?naikabheda

Deva

MasculineSingularDualPlural
Nominativenaikabhedaḥ naikabhedau naikabhedāḥ
Vocativenaikabheda naikabhedau naikabhedāḥ
Accusativenaikabhedam naikabhedau naikabhedān
Instrumentalnaikabhedena naikabhedābhyām naikabhedaiḥ naikabhedebhiḥ
Dativenaikabhedāya naikabhedābhyām naikabhedebhyaḥ
Ablativenaikabhedāt naikabhedābhyām naikabhedebhyaḥ
Genitivenaikabhedasya naikabhedayoḥ naikabhedānām
Locativenaikabhede naikabhedayoḥ naikabhedeṣu

Compound naikabheda -

Adverb -naikabhedam -naikabhedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria