Declension table of ?naikātman

Deva

MasculineSingularDualPlural
Nominativenaikātmā naikātmānau naikātmānaḥ
Vocativenaikātman naikātmānau naikātmānaḥ
Accusativenaikātmānam naikātmānau naikātmanaḥ
Instrumentalnaikātmanā naikātmabhyām naikātmabhiḥ
Dativenaikātmane naikātmabhyām naikātmabhyaḥ
Ablativenaikātmanaḥ naikātmabhyām naikātmabhyaḥ
Genitivenaikātmanaḥ naikātmanoḥ naikātmanām
Locativenaikātmani naikātmanoḥ naikātmasu

Compound naikātma -

Adverb -naikātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria