Declension table of ?naijameṣā

Deva

FeminineSingularDualPlural
Nominativenaijameṣā naijameṣe naijameṣāḥ
Vocativenaijameṣe naijameṣe naijameṣāḥ
Accusativenaijameṣām naijameṣe naijameṣāḥ
Instrumentalnaijameṣayā naijameṣābhyām naijameṣābhiḥ
Dativenaijameṣāyai naijameṣābhyām naijameṣābhyaḥ
Ablativenaijameṣāyāḥ naijameṣābhyām naijameṣābhyaḥ
Genitivenaijameṣāyāḥ naijameṣayoḥ naijameṣāṇām
Locativenaijameṣāyām naijameṣayoḥ naijameṣāsu

Adverb -naijameṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria