Declension table of ?naighaṇṭukā

Deva

FeminineSingularDualPlural
Nominativenaighaṇṭukā naighaṇṭuke naighaṇṭukāḥ
Vocativenaighaṇṭuke naighaṇṭuke naighaṇṭukāḥ
Accusativenaighaṇṭukām naighaṇṭuke naighaṇṭukāḥ
Instrumentalnaighaṇṭukayā naighaṇṭukābhyām naighaṇṭukābhiḥ
Dativenaighaṇṭukāyai naighaṇṭukābhyām naighaṇṭukābhyaḥ
Ablativenaighaṇṭukāyāḥ naighaṇṭukābhyām naighaṇṭukābhyaḥ
Genitivenaighaṇṭukāyāḥ naighaṇṭukayoḥ naighaṇṭukānām
Locativenaighaṇṭukāyām naighaṇṭukayoḥ naighaṇṭukāsu

Adverb -naighaṇṭukam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria