Declension table of naighaṇṭuka

Deva

MasculineSingularDualPlural
Nominativenaighaṇṭukaḥ naighaṇṭukau naighaṇṭukāḥ
Vocativenaighaṇṭuka naighaṇṭukau naighaṇṭukāḥ
Accusativenaighaṇṭukam naighaṇṭukau naighaṇṭukān
Instrumentalnaighaṇṭukena naighaṇṭukābhyām naighaṇṭukaiḥ naighaṇṭukebhiḥ
Dativenaighaṇṭukāya naighaṇṭukābhyām naighaṇṭukebhyaḥ
Ablativenaighaṇṭukāt naighaṇṭukābhyām naighaṇṭukebhyaḥ
Genitivenaighaṇṭukasya naighaṇṭukayoḥ naighaṇṭukānām
Locativenaighaṇṭuke naighaṇṭukayoḥ naighaṇṭukeṣu

Compound naighaṇṭuka -

Adverb -naighaṇṭukam -naighaṇṭukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria