Declension table of ?naidāgha

Deva

MasculineSingularDualPlural
Nominativenaidāghaḥ naidāghau naidāghāḥ
Vocativenaidāgha naidāghau naidāghāḥ
Accusativenaidāgham naidāghau naidāghān
Instrumentalnaidāghena naidāghābhyām naidāghaiḥ naidāghebhiḥ
Dativenaidāghāya naidāghābhyām naidāghebhyaḥ
Ablativenaidāghāt naidāghābhyām naidāghebhyaḥ
Genitivenaidāghasya naidāghayoḥ naidāghānām
Locativenaidāghe naidāghayoḥ naidāgheṣu

Compound naidāgha -

Adverb -naidāgham -naidāghāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria