Declension table of ?naicāśākha

Deva

MasculineSingularDualPlural
Nominativenaicāśākhaḥ naicāśākhau naicāśākhāḥ
Vocativenaicāśākha naicāśākhau naicāśākhāḥ
Accusativenaicāśākham naicāśākhau naicāśākhān
Instrumentalnaicāśākhena naicāśākhābhyām naicāśākhaiḥ naicāśākhebhiḥ
Dativenaicāśākhāya naicāśākhābhyām naicāśākhebhyaḥ
Ablativenaicāśākhāt naicāśākhābhyām naicāśākhebhyaḥ
Genitivenaicāśākhasya naicāśākhayoḥ naicāśākhānām
Locativenaicāśākhe naicāśākhayoḥ naicāśākheṣu

Compound naicāśākha -

Adverb -naicāśākham -naicāśākhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria