Declension table of ?naiṣpuruṣya

Deva

NeuterSingularDualPlural
Nominativenaiṣpuruṣyam naiṣpuruṣye naiṣpuruṣyāṇi
Vocativenaiṣpuruṣya naiṣpuruṣye naiṣpuruṣyāṇi
Accusativenaiṣpuruṣyam naiṣpuruṣye naiṣpuruṣyāṇi
Instrumentalnaiṣpuruṣyeṇa naiṣpuruṣyābhyām naiṣpuruṣyaiḥ
Dativenaiṣpuruṣyāya naiṣpuruṣyābhyām naiṣpuruṣyebhyaḥ
Ablativenaiṣpuruṣyāt naiṣpuruṣyābhyām naiṣpuruṣyebhyaḥ
Genitivenaiṣpuruṣyasya naiṣpuruṣyayoḥ naiṣpuruṣyāṇām
Locativenaiṣpuruṣye naiṣpuruṣyayoḥ naiṣpuruṣyeṣu

Compound naiṣpuruṣya -

Adverb -naiṣpuruṣyam -naiṣpuruṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria