Declension table of ?naiṣpurīṣya

Deva

NeuterSingularDualPlural
Nominativenaiṣpurīṣyam naiṣpurīṣye naiṣpurīṣyāṇi
Vocativenaiṣpurīṣya naiṣpurīṣye naiṣpurīṣyāṇi
Accusativenaiṣpurīṣyam naiṣpurīṣye naiṣpurīṣyāṇi
Instrumentalnaiṣpurīṣyeṇa naiṣpurīṣyābhyām naiṣpurīṣyaiḥ
Dativenaiṣpurīṣyāya naiṣpurīṣyābhyām naiṣpurīṣyebhyaḥ
Ablativenaiṣpurīṣyāt naiṣpurīṣyābhyām naiṣpurīṣyebhyaḥ
Genitivenaiṣpurīṣyasya naiṣpurīṣyayoḥ naiṣpurīṣyāṇām
Locativenaiṣpurīṣye naiṣpurīṣyayoḥ naiṣpurīṣyeṣu

Compound naiṣpurīṣya -

Adverb -naiṣpurīṣyam -naiṣpurīṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria