Declension table of ?naiṣpeṣikatva

Deva

NeuterSingularDualPlural
Nominativenaiṣpeṣikatvam naiṣpeṣikatve naiṣpeṣikatvāni
Vocativenaiṣpeṣikatva naiṣpeṣikatve naiṣpeṣikatvāni
Accusativenaiṣpeṣikatvam naiṣpeṣikatve naiṣpeṣikatvāni
Instrumentalnaiṣpeṣikatvena naiṣpeṣikatvābhyām naiṣpeṣikatvaiḥ
Dativenaiṣpeṣikatvāya naiṣpeṣikatvābhyām naiṣpeṣikatvebhyaḥ
Ablativenaiṣpeṣikatvāt naiṣpeṣikatvābhyām naiṣpeṣikatvebhyaḥ
Genitivenaiṣpeṣikatvasya naiṣpeṣikatvayoḥ naiṣpeṣikatvānām
Locativenaiṣpeṣikatve naiṣpeṣikatvayoḥ naiṣpeṣikatveṣu

Compound naiṣpeṣikatva -

Adverb -naiṣpeṣikatvam -naiṣpeṣikatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria