Declension table of ?naiṣpeṣikā

Deva

FeminineSingularDualPlural
Nominativenaiṣpeṣikā naiṣpeṣike naiṣpeṣikāḥ
Vocativenaiṣpeṣike naiṣpeṣike naiṣpeṣikāḥ
Accusativenaiṣpeṣikām naiṣpeṣike naiṣpeṣikāḥ
Instrumentalnaiṣpeṣikayā naiṣpeṣikābhyām naiṣpeṣikābhiḥ
Dativenaiṣpeṣikāyai naiṣpeṣikābhyām naiṣpeṣikābhyaḥ
Ablativenaiṣpeṣikāyāḥ naiṣpeṣikābhyām naiṣpeṣikābhyaḥ
Genitivenaiṣpeṣikāyāḥ naiṣpeṣikayoḥ naiṣpeṣikāṇām
Locativenaiṣpeṣikāyām naiṣpeṣikayoḥ naiṣpeṣikāsu

Adverb -naiṣpeṣikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria