Declension table of ?naiṣkramaṇā

Deva

FeminineSingularDualPlural
Nominativenaiṣkramaṇā naiṣkramaṇe naiṣkramaṇāḥ
Vocativenaiṣkramaṇe naiṣkramaṇe naiṣkramaṇāḥ
Accusativenaiṣkramaṇām naiṣkramaṇe naiṣkramaṇāḥ
Instrumentalnaiṣkramaṇayā naiṣkramaṇābhyām naiṣkramaṇābhiḥ
Dativenaiṣkramaṇāyai naiṣkramaṇābhyām naiṣkramaṇābhyaḥ
Ablativenaiṣkramaṇāyāḥ naiṣkramaṇābhyām naiṣkramaṇābhyaḥ
Genitivenaiṣkramaṇāyāḥ naiṣkramaṇayoḥ naiṣkramaṇānām
Locativenaiṣkramaṇāyām naiṣkramaṇayoḥ naiṣkramaṇāsu

Adverb -naiṣkramaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria